Мантра Шиве Шива Тандава Стотра - Shiv Tandav Stotra

Исполнитель: Мантра Шиве Длительность: 06:25 Размер: 8.35 МБ Качество: 192 kbit/sec Формат: mp3
Ну как песня, понравилась? Поделись с друзьями!

Текст песни "Мантра Шиве — Шива Тандава Стотра - Shiv Tandav Stotra"

JAṬĀ ṬAVĪ GALAJJALA-PRAVĀHA PĀVITA-STHALE
GALE'VALAMBYA LAMBITĀṀ BHUJAṄGA TUṄGA MĀLIKĀM
ḌAMAḌ-ḌAMAḌ-ḌAMAḌḌAMA NINĀDA-VAḌḌAMARVAYAṀ
CHAKĀRA CHAṆḌA-TĀṆḌAVAṀ TANOTU NAḤ ŚIVAḤ ŚIVAM || 1||

जटाटवीगलज्जलप्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ १॥

JAṬĀ KAṬĀ HASAṀBHRAMA BHRAMANNI-LIMPA NIRJHARĪ-
-VILO LAVĪ CHIVALLARĪ VIRĀJA-MĀNA MŪRDHANI |
DHAGAD DHAGAD DHAGAJ-JVALAL LALĀṬA PAṬṬA PĀVAKE
KIŚORA CHANDRA ŚEKHARE RATIH PRATIKŚAṆAṀ MAMA || 2||

जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी-विलोलवीचिवल्लरीविराजमानमूर्धनि ।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥ २॥

DHARĀ DHARENDRA NAṀDINĪ VILĀSA BANDHU BANDHURA
SPHURAD DIGANTA SANTATI PRAMODA MĀNA-MĀNASE |
KṚPĀ KAṬĀKŚA DHORAṆĪ NIRUDDHA DURDHA-RĀPADI
KVACHID DIGAMBAREMANO VINODAMETU
VASTUNI || 3||

धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे ।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि क्वचिद्दिगम्बरे(क्वचिच्चिदम्बरे) मनो विनोदमेतु वस्तुनि ॥ ३॥

JAṬĀ BHUJAṄGA PIṄGALA SPHURAT-PHAṆĀ MAṆI-PRABHĀ
KADAMBA KUṄKUMA-DRAVAP RALIPTA-DIGVADHŪ-MUKHE |
MADĀNDHA SINDHURA SPHURAT TVAGUTTARĪYA-
ME DURE
MANO VINODA MAD-BHUTAṀ BIBHARTU BHŪTA-BHARTARI || 4||

जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे ।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥ ४॥

SAHASRA LOCHANA-PRABHṚTYA ŚEŚHA LEKHA-ŚEKHARA
PRASŪNA DHŪLI-DHORAṆĪ VIDHŪSA RĀṄGHRI PĪṬHABHŪH |
BHUJAṄGA RĀJA-MĀLAYĀ NIBADDHA JĀṬA-JŪṬAKA
ŚRIYAI CHIRĀYA JĀYATĀṀ CHAKORA BANDHU-ŚEKHARAḤ || 5||

सहस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः ।
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः ॥ ५॥

LALĀṬA CHATVARA-JVALAD DHANAÑJAYA-SPHULIṄGABHĀ-
-NIPĪTA PAÑCHA-SĀYAKAṀ NAMANNI-LIMPA NĀYAKAM |
SUDHĀ MAYŪKHALE KHAYĀ VIRĀJAMĀNA-ŚEKHARAṀ
MAHĀ-KAPĀLI-SAMPADE ŚIRO-JA ṬĀLAMASTU NAḤ|| 6||

ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा
निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।
सुधामयूखलेखया विराजमानशेखरं महाकपालिसम्पदेशिरोजटालमस्तु नः ॥ ६॥

KARĀLA BHĀLA PAṬṬIKĀ DHAGAD DHAGAD DHAGAJ-JVALA-
DDHANAÑJAYĀ-HUTĪ KṚTA-PRACHAṆḌA PAÑCHA-SĀYAKE |
DHARĀ DHARENDRA NANDINĪ KUCHĀGRA CHITRAPATRAKA-
-PRAKALPA NAIKA ŚILPINI TRILOCHANE RATIR-MAMA|| 7||

करालभालपट्टिकाधगद्धगद्धगज्ज्वल
द्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके ।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक-
प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ॥। ७॥

NAVĪNA MEGHA MAṆḌALĪ NIRUD DHADUR DHARA-SPHURAT-KUHŪ NIŚĪTHI NĪTAMAḤ PRABANDHA BADDHA KANDHARAḤ |
NILIMPA NIRJARĪ DHARAS TANOTU KṚTTI SINDHURAḤ
KALĀ NIDHĀNA BANDHURAḤ ŚRIYAṀ JAGAD DHURAṀDHARAḤ || 8||

नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः ।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः कलानिधानबन्धुरः श्रियं जगद्धुरन्धरः ॥ ८॥

PRAPHULLA NĪLA-PAṄKAJA PRAPAÑCHA KĀLIMA PRABHĀ-
-VALAMBI KAṆṬHA-KANDALĪ RUCHI-PRABADDHA KANDHARAM |
SMARACCHIDAṀ PURACCHIDAṀ BHAVACCHIDAṀ MAKHACCHIDAṀ
GAJACCHI DĀṀDHA KACCHIDAṀ TAMAṀTA KACCHIDAṀ BHAJE || 9||

प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा
वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे ॥ ९॥

AKHARVA SARVA MAṄGALĀ KALĀ KADAṀBA MAÑJARĪ
RASA PRAVĀHA MĀDHURĪ VIJṚṀBHAṆĀ MADHU-VRATAM |
SMARĀNTAKAṀ PURĀNTAKAṀ BHAVĀNTAKAṀ MAKHĀNTAKAṀ
GAJĀNTAKĀNDHA KĀNTA KAṀ TAMANTA KĀNTA KAṀ BHAJE || 10||

अखर्व(अगर्व)सर्वमङ्गलाकलाकदम्बमञ्जरी रसप्रवाहमाधुरी विजृम्भणामधुव्रतम् ।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ॥ १०॥

JAYAT VADABHRA VIBHRAMA BHRAMAD BHUJAṄGA MAŚVASA-
-DVINIRGA MAT KRAMA-SPHURAT KARĀLA BHĀLA HAVYA-VĀṬ |
DHIMID-DHIMID-DHIMI-DHVANA-NMṚDAṄGA-TUṄGA-MAṄGALA
DHVANI-KRAMA-PRAVARTITA PRACHAṆḌA-TĀṆḌAVAḤ ŚIVAḤ || 11||

जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वसद्विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट् ।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः ॥ ११॥

DṚŚHAD VICHITRA TALPAYOR-BHUJAṄGA MAUKTIKA SRAJOR-
-GARIŚHṬHA RATNA LOŚṬHAYOH SUHṚDVI PAKŚA PAKŚAYOH |
TṚŚṆĀRA VINDA CHAKŚUŚOH PRAJĀMAHĪ MAHENDRAYOH
SAMAṀ PRAVARTAYA-NMANAḤ KADĀ SADĀŚIVAṀ BHAJE || 12 ||

दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः ।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः समं प्रवर्तयन्मनः कदा सदाशिवं भजे ॥ १२॥

KADĀ NILIMPA NIRJHARĪ NIKUÑJA KOṬARE VASAN
VIMUKTA DURMATIH SADĀ ŚIRAḤ STHAMAÑJALIṀ VAHAN|
VIMUKTALOLA LOCHANO LALĀMA BHĀLA LAGNAKAḤ
ŚIVETI MAṀTRA MUCHCHARAN KADĀ SUKHĪ BHAVĀMYAHAM || 13||

कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन् विमुक&#2

Еще песни Мантра Шиве

0:00 0:00

Заголовок проигрывателя Подзаголовок проигрывателя

(режим воспроизведения)